A 236-14 Cūlikāsthāpanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 236/14
Title: Cūlikāsthāpanavidhi
Dimensions: 28.5 x 13 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/625
Remarks:
Reel No. A 236-14 Inventory No. 15523
Title Cūlikāsthāpanabalyarcanavidhāna
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper (loose)
State complete
Size 28.5 x 13.0 cm
Folios 9
Lines per Folio 11
Foliation figures in the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/ 625
Manuscript Features
Excerpts
Beginning
❖ artha karmmācāryyayā cūlikāsthāpanayā ṣaṭvaktra balyārccanayā
vidhā(2)na || brāhmaṇasyaṃ kalasārccanaṃvo yajñaṃvo kāraya ||
ācāda hāsya brā(3)hmaṇasa, javasa coṅāva bali ṣupātana ṅoyakāva,
dathvasa bhevata (4) ṭayāva ṣaṭvaktra bali biya || laṃkhana hāya ||
ukāraṃ vāyu vījaṃ tadu(5)pari varuṇaṃ
vajrapāṇiṃ taduddhaṃ kālaṃ varṇṇāntayuktaṃ
tadupari para(6)maṃ vahni vījaṃ sahasaṃ | (fol. 1v1–6)
End
tarppana ||
prī(3)ta pretāsnasthā, bhavabhayaharanaṃ |
bhairava mantramurtti caṇḍi caṇḍāsanasthā
pha(4)ṇita phaṇīphanā lokapālā phaṇīndrā
yakṣā rakṣā sutījñāḥ pitṛgaṇasaka(5)lā
mātalā kṣetrapālā yoginyā yogayuktā
jalacala khacalā pānameta(6) pivantu,
pivantu devatāḥ sarvvaśva ||
rudrāścaiva vināyakāḥ yoginīḥ kṣe(7)trapālāśca
mama dehī vyavasthitāḥ ||
vākya ||
namaḥ śrīnāthāya ||
namaḥ (8) śrīsiddhināthāya ||
namaḥ śrīkujeśanāthāya namo namaḥ || || (fol. 9v2-8)
Colophon
(fol. )
Microfilm Details
Reel No. A 236/14
Date of Filming 23-01-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 25-05-2005
Bibliography