A 236-14 Cūlikāsthāpanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 236/14
Title: Cūlikāsthāpanavidhi
Dimensions: 28.5 x 13 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/625
Remarks:


Reel No. A 236-14 Inventory No. 15523

Title Cūlikāsthāpanabalyarcanavidhāna

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper (loose)

State complete

Size 28.5 x 13.0 cm

Folios 9

Lines per Folio 11

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/ 625

Manuscript Features

Excerpts

Beginning

❖ artha karmmācāryyayā cūlikāsthāpanayā ṣaṭvaktra balyārccanayā

vidhā(2)na || brāhmaṇasyaṃ kalasārccanaṃvo yajñaṃvo kāraya ||

ācāda hāsya brā(3)hmaṇasa, javasa coṅāva bali ṣupātana ṅoyakāva,

dathvasa bhevata (4) ṭayāva ṣaṭvaktra bali biya || laṃkhana hāya ||

ukāraṃ vāyu vījaṃ tadu(5)pari varuṇaṃ

vajrapāṇiṃ taduddhaṃ kālaṃ varṇṇāntayuktaṃ

tadupari para(6)maṃ vahni vījaṃ sahasaṃ | (fol. 1v1–6)

End

tarppana ||

prī(3)ta pretāsnasthā, bhavabhayaharanaṃ |

bhairava mantramurtti caṇḍi caṇḍāsanasthā

pha(4)ṇita phaṇīphanā lokapālā phaṇīndrā

yakṣā rakṣā sutījñāḥ pitṛgaṇasaka(5)lā

mātalā kṣetrapālā yoginyā yogayuktā

jalacala khacalā pānameta(6) pivantu,

pivantu devatāḥ sarvvaśva ||

rudrāścaiva vināyakāḥ yoginīḥ kṣe(7)trapālāśca

mama dehī vyavasthitāḥ ||

vākya ||

namaḥ śrīnāthāya ||

namaḥ (8) śrīsiddhināthāya ||

namaḥ śrīkujeśanāthāya namo namaḥ || || (fol. 9v2-8)

Colophon

(fol. )

Microfilm Details

Reel No. A 236/14

Date of Filming 23-01-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 25-05-2005

Bibliography